Saptamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तमोऽधिकारः

saptamo'dhikāraḥ

prabhāvalakṣaṇavibhāge ślokaḥ|
utpattivākcittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam|
jñānaṃ hi sarvatragasaprabhedeṣvavyāhataṃ dhīragataḥ prabhāvaḥ||1||

pareṣāmupapattau jñānaṃ cyutopapādābhijñā| vāci jñānaṃ divyaśrotrābhijñāyāṃ[yayā] vācaṃ tatra gatvopapannā bhāṣante| citte jñānaṃ cetaḥ paryāyābhijñā| pūrvaśubhāśubhādhāne jñānaṃ pūrvanivāsābhijñā| yatra vineyāstiṣṭhanti tatsthānagamanajñānaṃ ṛddhiviṣayābhijñā| niḥsaraṇe jñānamāsravakṣayābhijñā, yathā sattvā upapattito niḥsarantīti| eṣu ṣaṭsvartheṣu sarvatra laukadhātau saprabhedeṣu padāparokṣamavyāhataṃ jñānaṃ sa prabhāvo bodhisattvānāṃ ṣaḍabhijñāsaṃgṛhītaḥ| prabhāvalakṣaṇavibhāge svabhāvārthaṃ uktaḥ|

hetvarthamārabhya ślokaḥ|
dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa|
yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti||2||

yena niśrayeṇa yena jñānena yena manasikāreṇa tasya prabhāvasya samudāgamastatsaṃdarśayati|

phalārthamārabhya ślokaḥ|
yenāryadivyāpratimairvihārai-
rbrāhmaiśca nityaṃ viharatyudāraiḥ|
buddhāṃśca satvāṃśca sa dikṣu gatvā
saṃmānayatyānayate viśuddhim||3||

trividhaṃ phalamasya prabhāvasya saṃdarśayati| ātmana āryādisukhavihāramatulyaṃ cotkṛṣṭaṃ ca lokadhātvantareṣu gatvā buddhānāṃ pūjanaṃ sattvānāṃ viśodhanaṃ ca|

karmārthaṃ ṣaḍvidhamārabhya catvāraḥ ślokāḥ|
darśanakarma saṃdarśanakarma cārabhya ślokaḥ|
māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān|
saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ||4||

svayaṃ ca sarvalokadhātūnāṃ sasattvānāṃ savivartasaṃvartānāṃ māyopamatvadarśanāt| pareṣāṃ yatheṣṭaṃ tatsaṃdarśanāt| anyaiśca vicitraiḥ kampanajvalanādiprakāraiḥ| daśavaśitālābhāt| yathā daśabhūmike'ṣṭamyāṃ bhūmau nirdiṣṭāḥ|

raśmikarmārabhya ślokaḥ|
raśmipramokṣairbhṛśaduḥkhitāṃśca
āpāyikānsvargagatānkaroti|
mārānvayān kṣubdhavimānaśobhān
saṃkampayaṃstrāsayate samārān||5||

dvividhaṃ raśmikarma saṃdarśayati| apāyopapannānāṃ ca prasādaṃ janayitvā svargopapādanam| mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanam|

vikrīḍanakarma cārabhya ślokaḥ|
samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasyamadhye|
sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam||6||

aprameyasamādhivikrīḍitasaṃdarśanāt buddhaparṣanmaṇḍalamadhye trividhena nirmāṇena sadā sattvārthakaraṇācca| trividhaṃ nirmāṇaṃ śilpakarmasthānanirmāṇam| vineyavaśenayatheṣṭopapattinirmāṇam| uttamanirmāṇaṃ ca tuṣitabhavanavāsādikam|

kṣetrapariśuddhikarma ārabhya ślokaḥ|
jñānavasitvātsamupaiti śuddhiṃ
kṣetraṃ yathākāmanidarśanāya|
abuddhanāmeṣu[?] ca buddhanāma
saṃśrāvaṇāttankṣipate 'nyadhātau||7||

dvividhapāpaviśodhanayā| bhājanapariśodhanayā jñānavaśitvādyatheṣṭaṃ sphaṭikavaidūryādimayabuddhakṣetrasaṃdarśanataḥ| sattvapariśodhanayā ca buddhanāmavirahiteṣu lokadhātuṣūpapannānāṃ sattvānāṃ buddhanāmasaṃśrāvaṇayā prasādaṃ grāhayitvā tadavirahiteṣu lokadhātuṣūpapādanāt|

yogārthamārabhya ślokaḥ|
śakto bhavatyeva ca sattvapāke
saṃjātapakṣaḥ śakuniryathaiva|
buddhātpraśaṃsāṃ labhate 'timātrā-
mādeyavākyo bhavati prajānām||8||

trividhaṃ yogaṃ pradarśayati| sattvaparipācanaśaktiyogaṃ praśaṃsāyogamādeyavākyatāyogaṃ ca|

vṛttyarthamārabhya ślokaḥ|
ṣaḍdhāpyabhijñā trividhā ca vidyā
aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau|
daśāpi kṛtsnāyatanānyameyāḥ
samādhayo dhīragataḥ prabhāvaḥ||9||

ṣaḍbhiḥ prabhedairbodhisattvasya prabhāvo vartate| abhijñāvidyāvimokṣābhibhvāyatanakṛtsnāyatanāpramāṇasamādhiprabhedaiḥ|

evaṃ ṣaḍarthena vibhāgalakṣaṇena prabhāvaṃ darśayitvā tanmāhātmyodbhāvanārthaṃ ślokaḥ|
sa hi paramavaśitvalabdhabuddhirjagadavaśaṃ svavaśe vidhāya nityam|
parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṃhavatsudhīraḥ||10||

trividhaṃ māhātmyaṃ darśayati| vaśitāmāhātmyaṃ svayaṃ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt| abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt| bhavanirbhayatāmāhātmyaṃ ca|

|| prabhāvādhikāraḥ mahāyānasūtrālaṃkāre saptamaḥ||